Maruti Stotram in Hindi – श्री मारुति स्तोत्र

Please share it
5/5 - (1 vote)

Maruti Stotram in Hindi

श्री मारुति स्तोत्र: पूर्ण आनंद और शांति का स्रोत। यह स्तोत्र मारुति हनुमान की पूजा, स्तुति, और संकटमोचन के लिए प्रसिद्ध है। मारुति स्तोत्र के पाठ से मन, शरीर, और आत्मा को ऊर्जा मिलेगी।

Maruti Stotram is a collection of powerful chants and hymns dedicated to Lord Hanuman.also known as Maruti.This sacred compilation brings together ancient verses that praise the strength.devotion.and divine qualities of Lord Hanuman.With its melodious tunes and meaningful lyrics.Maruti Stotram serves as a spiritual guide for those seeking protection.courage.and blessings from the mighty deity.

श्री मारुति स्तोत्र

ओं नमो वायुपुत्राय भीमरूपाय धीमते ।
नमस्ते रामदूताय कामरूपाय श्रीमते ॥ 1 ॥

मोहशोकविनाशाय सीताशोकविनाशिने ।
भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने ॥ 2 ॥

गति निर्जितवाताय लक्ष्मणप्राणदाय च ।
वनौकसां वरिष्ठाय वशिने वनवासिने ॥ 3 ॥

तत्त्वज्ञान सुधासिन्धुनिमग्नाय महीयसे ।
आञ्जनेयाय शूराय सुग्रीवसचिवाय ते ॥ 4 ॥

जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च ।
नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे ॥ 5 ॥

यातना नाशनायास्तु नमो मर्कटरूपिणे ।
यक्ष राक्षस शार्दूल सर्पवृश्चिक भीहृते ॥ 6 ॥

महाबलाय वीराय चिरञ्जीविन उद्धते ।
हारिणे वज्रदेहाय चोल्लङ्घित महाब्धये ॥ 7 ॥

बलिनामग्रगण्याय नमो नः पाहि मारुते ।
लाभदोऽसि त्वमेवाशु हनुमान् राक्षसान्तकः ॥ 8 ॥

यशो जयं च मे देहि शत्रून् नाशय नाशय ।
स्वाश्रितानामभयदं य एवं स्तौति मारुतिम् ।
हानिः कुतो भवेत्तस्य सर्वत्र विजयी भवेत् ॥ 9 ॥

इति श्रीवासुदेवानन्दसरस्वती कृतं मन्त्रात्मकं श्री मारुति स्तोत्रम् ।

 

Also read:संकटमोचन हनुमानाष्टक

 

Please share it

1 thought on “Maruti Stotram in Hindi – श्री मारुति स्तोत्र”

Leave a Comment