Durga Ashtakam in Hindi -श्री दुर्गाष्टकम्

Please share it
Rate this post

Durga Ashtakam in Hindi

सुनिए, श्री दुर्गाष्टकम् की पूरी पाठशृंखला – सुंदर भजन, मंत्रों का समावेश और महत्वपूर्ण सूत्र। समर्थन और आदि के साथ-साथ उपयोगी महसूस कीजिए।

श्री दुर्गाष्टकम्

कात्यायनि महामाये खड्गबाणधनुर्धरे ।
खड्गधारिणि चण्डि दुर्गादेवि नमोऽस्तु ते ॥ १ ॥

वसुदेवसुते कालि वासुदेवसहोदरी ।
वसुन्धराश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २ ॥

योगनिद्रे महानिद्रे योगमाये महेश्वरी ।
योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥ ३ ॥

शङ्खचक्रगदापाणे शार्ङ्गज्यायतबाहवे ।
पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ४ ॥

ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलोकिनी ।
ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥ ५ ॥

वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरी ।
वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ६ ॥

सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणी ।
सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥ ७ ॥

अष्टबाहु महासत्त्वे अष्टमी नवमी प्रिये ।
अट्‍टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥ ८ ॥

दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः ।
सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥

इति श्री दुर्गाष्टकम् ।

Also read :आपाराजिता स्तोत्र 

 

Please share it

Leave a Comment