Durga Saptashloki in Hindi – दुर्गा सप्तश्लोकी

Please share it
Rate this post

Durga Saptashloki in Hindi

दुर्गा सप्तश्लोकी का पाठ करने से मां दुर्गा की कृपा प्राप्त होती है। इसमें सात शक्तिशाली श्लोक हैं, जिनसे आपके जीवन में सुख, समृद्धि, और सुरक्षा की प्राप्ति होती है। आइए, अपने मन, वाणी, और क्रिया में माँ की प्रसन्नता प्राप्‍त करें।

दुर्गा सप्तश्लोकी

शिव उवाच

देवी त्वं भक्तसुलभे सर्वकार्यविधायिनि ।
कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥

देव्युवाच

शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥

ओं अस्य श्री दुर्गा सप्तश्लोकी स्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप् छन्दः, श्री महाकाली महालक्ष्मी महासरस्वत्यो देवताः, श्री दुर्गा प्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोगः ।

ओं ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ 1 ॥

ओं दुर्गे स्मृता हरसिभीतिमशेषजन्तोः
स्वस्थैः स्मृतामतिमतीव शुभां ददासि ।
दारिद्र्यदुःख भयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्र चित्ता ॥ 2 ॥

ओं सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके देवी नारायणी नमोऽस्तु ते ॥ 3 ॥

ओं शरणागतदीनार्त परित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ 4 ॥

ओं सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ 5 ॥

ओं रोगानशेषानपहंसि तुष्टा-
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिताह्याश्रयतां प्रयान्ति ॥ 6॥

ओं सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरि विनाशनम् ॥ 7 ॥

इति श्री दुर्गा सप्तश्लोकी सम्पूर्णा ।

Also read :श्री मारुति स्तोत्र 

Please share it

Leave a Comment