Runa Hartru Ganesha Stotra in Hindi-श्री ऋण हर्तृ गणेश स्तोत्र

Please share it
Rate this post

Runa Hartru Ganesha Stotra in Hindi

ऋण हरत्रु गणेश स्तोत्रम आपके कर्ज से छुटकारा पाने के लिए भगवान गणेश का एक बहुत शक्तिशाली मंत्र है। ऐसा कहा जाता है कि इस मंत्र का 7 सप्ताह तक प्रतिदिन 11 बार जाप करने से आपको सर्वोत्तम परिणाम मिलेंगे। रुण हरत्रु गणेश स्तोत्रम के हिंदी पीडीएफ गीत यहां प्राप्त करें और गंभीर वित्तीय कठिनाइयों और ऋणों से छुटकारा पाने के लिए अत्यंत भक्ति के साथ इसका जाप करें।

श्री ऋण हर्तृ गणेश स्तोत्र

ध्यानम्

सिन्दूरवर्णं द्विभुजं गणेशं
लम्बोदरं पद्मदले निविष्टं
ब्रह्मादिदेवैः परिसेव्यमानं
सिद्धैर्युतं तं प्रणमामि देवम् ॥

स्तोत्रं

सृष्ट्यादौ ब्रह्मणा सम्यक्पूजितः फलसिद्धये
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ १ ॥

त्रिपुरस्यवधात्पूर्वं शम्भुना सम्यगर्चितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २ ॥

हिरण्यकश्यपादीनां वधार्थे विष्णुनार्चितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३ ॥

महिषस्यवधे देव्या गणनाथः प्रपूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ४ ॥

तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ५ ॥

भास्करेण गणेशोहि पूजितश्च विशुद्धये
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ६ ॥

शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ७ ॥

पालनाय च तपसां विश्वामित्रेण पूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ८ ॥

इदं ऋणहरं स्तोत्रं तीव्रदारिद्र्यनाशनं
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥ ९ ॥

दारिद्र्यं दारुणं त्यक्त्वा कुबेर समतां व्रजेत्
पठन्तोऽयं महामन्त्रः सार्थ पञ्चदशाक्षरः ॥ १० ॥

श्री गणेशं ऋणं छिन्दि वरेण्यं हुं नमः फट्
इमं मन्त्रं पठेदन्ते ततश्च शुचिभावनः ॥ ११ ॥

एकविम्शति सङ्ख्याभिः पुरश्चरणमीरितं
सहस्रवर्तन सम्यक् षण्मासं प्रियतां व्रजेत् ॥ १२ ॥

बृहस्पति समो ज्ञाने धने धनपतिर्भवेत्
अस्यैवायुत सङ्ख्याभिः पुरश्चरण मीरितः ॥ १३ ॥

लक्षमावर्तनात् सम्यग्वाञ्छितं फलमाप्नुयात्
भूत प्रेत पिशाचानां नाशनं स्मृतिमात्रतः ॥ १४ ॥

इति श्रीकृष्णयामल तन्त्रे उमा महेश्वर संवादे ऋण हर्तृ गणेश स्तोत्रं समाप्तम् ॥

Also read :आपाराजिता स्तोत्र 

 

Please share it

1 thought on “Runa Hartru Ganesha Stotra in Hindi-श्री ऋण हर्तृ गणेश स्तोत्र”

Leave a Comment